A 585-1 Siddhāntasudhānidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 585/1
Title: Siddhāntasudhānidhi
Dimensions: 31 x 10 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6993
Remarks:


Reel No. A 585-1

Inventory No.: 64697

Reel No.: A 0585/01

Title Siddhāntasudhānidhi

Remarks a commentary on the Mahābhāṣya

Author Vāṇivilāsa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 31.0 x 10.0 cm

Folios 39

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation si. su. and in the lower right-hand margin under the word śrī

King

Place of Deposit NAK

Accession No. 5/6993

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

oṃ namaḥ svaprakāśāya samiddha⟨samiddha⟩sukhasiddhaye |

viśuddhāya vivarttānāṃ nidānāya cidātmane | 1 |

ātmasattāparisyūtajagadāstavavastune |

durvigāharahasyāya vāṅmayabrahmaṇe namaḥ 2

sahasā mahatodayaiḥ sahasraiḥ samarutkair avapadmabāṃdhavānāṃ

jayati tritayīmahāmunīnāṃ nayanānām iva caṃdraśekharasya | 3 |

jayati yathājātānāṃ vāgjātasujātaparijātaśrīḥ

śrīlakṣmīdharavibudhāvataṃsacaraṇābjareṇukaṇaḥ | 4 |

vyutpitsārasavatsalasya balavadvibhraṃśayan saṃśayaṃ

niḥpratyūhasamūhayan budhavaravyūhasya kautūhalaṃ

sākṣīkṛtya padaṃ tanoti savitur dākṣīsutasyāgame

siddhāṃtasya sudhānidhiṃ bahuvaco daśceha viśveśvaraḥ | 5 |

viṣaye phaṇināyakasya mārgaṃ kṣamate naiva vidhātum alpamedhaḥ vibudhādhipatiprasādadharāḥ punar etad upakāram ārabhaṃte 6

tatra pravṛttiṃ prati svaviṣayaviśeṣyakasyeṣṭasādhanatājñānasya hetutvāt sādhuśabdajñāne vakṣyamāṇeṣṭasādhanatvajñānavatāṃ puṃsāṃ śabdajñānopāyākāṃkṣāyāṃ vyākaraṇasya śabdajñānopāyatvapradarśanaparaṃ bhāṣyam avatarati | atha śabdānuśāsanam iti || (fol. 1v1–8)

End

pratiśabdabhinnatadviṣayajātisvīkāre cānanugamāt | na ca jāteḥ pratiyoginurūpaṇanirūpyatvābhāvaniyame tā⟨tā⟩ratvādijātir api maṃdādinurūpaṇanirūpyā na syād iti vācyaṃ | tatrāpi jātir netaranirūpyā kiṃ tu tadutkarṣatvam evety upagamāt ity āhuḥ | mīmāṃsakās tu vṛttipratyayārthapratipādakatvaṃ sādhutvaṃ vṛttitvaṃ ca śaktikakṣaṇāgauṇyatamatvarūpaṃ gāvyādiṣu ca prayogāder anyathaivopapatter vṛttitrayābhāvān nātivyāptiḥ (fol. 36v7–11)

Colophon

Microfilm Details

Reel No.:A 0585/01

Date of Filming 27-05-1973

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 26-01-2010

Bibliography